Sanskrit tools

Sanskrit declension


Declension of श्रुतिवाक्सारसंग्रह śrutivāksārasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिवाक्सारसंग्रहः śrutivāksārasaṁgrahaḥ
श्रुतिवाक्सारसंग्रहौ śrutivāksārasaṁgrahau
श्रुतिवाक्सारसंग्रहाः śrutivāksārasaṁgrahāḥ
Vocative श्रुतिवाक्सारसंग्रह śrutivāksārasaṁgraha
श्रुतिवाक्सारसंग्रहौ śrutivāksārasaṁgrahau
श्रुतिवाक्सारसंग्रहाः śrutivāksārasaṁgrahāḥ
Accusative श्रुतिवाक्सारसंग्रहम् śrutivāksārasaṁgraham
श्रुतिवाक्सारसंग्रहौ śrutivāksārasaṁgrahau
श्रुतिवाक्सारसंग्रहान् śrutivāksārasaṁgrahān
Instrumental श्रुतिवाक्सारसंग्रहेण śrutivāksārasaṁgraheṇa
श्रुतिवाक्सारसंग्रहाभ्याम् śrutivāksārasaṁgrahābhyām
श्रुतिवाक्सारसंग्रहैः śrutivāksārasaṁgrahaiḥ
Dative श्रुतिवाक्सारसंग्रहाय śrutivāksārasaṁgrahāya
श्रुतिवाक्सारसंग्रहाभ्याम् śrutivāksārasaṁgrahābhyām
श्रुतिवाक्सारसंग्रहेभ्यः śrutivāksārasaṁgrahebhyaḥ
Ablative श्रुतिवाक्सारसंग्रहात् śrutivāksārasaṁgrahāt
श्रुतिवाक्सारसंग्रहाभ्याम् śrutivāksārasaṁgrahābhyām
श्रुतिवाक्सारसंग्रहेभ्यः śrutivāksārasaṁgrahebhyaḥ
Genitive श्रुतिवाक्सारसंग्रहस्य śrutivāksārasaṁgrahasya
श्रुतिवाक्सारसंग्रहयोः śrutivāksārasaṁgrahayoḥ
श्रुतिवाक्सारसंग्रहाणाम् śrutivāksārasaṁgrahāṇām
Locative श्रुतिवाक्सारसंग्रहे śrutivāksārasaṁgrahe
श्रुतिवाक्सारसंग्रहयोः śrutivāksārasaṁgrahayoḥ
श्रुतिवाक्सारसंग्रहेषु śrutivāksārasaṁgraheṣu