Sanskrit tools

Sanskrit declension


Declension of श्रुतिविक्रायक śrutivikrāyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिविक्रायकम् śrutivikrāyakam
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाणि śrutivikrāyakāṇi
Vocative श्रुतिविक्रायक śrutivikrāyaka
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाणि śrutivikrāyakāṇi
Accusative श्रुतिविक्रायकम् śrutivikrāyakam
श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकाणि śrutivikrāyakāṇi
Instrumental श्रुतिविक्रायकेण śrutivikrāyakeṇa
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकैः śrutivikrāyakaiḥ
Dative श्रुतिविक्रायकाय śrutivikrāyakāya
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकेभ्यः śrutivikrāyakebhyaḥ
Ablative श्रुतिविक्रायकात् śrutivikrāyakāt
श्रुतिविक्रायकाभ्याम् śrutivikrāyakābhyām
श्रुतिविक्रायकेभ्यः śrutivikrāyakebhyaḥ
Genitive श्रुतिविक्रायकस्य śrutivikrāyakasya
श्रुतिविक्रायकयोः śrutivikrāyakayoḥ
श्रुतिविक्रायकाणाम् śrutivikrāyakāṇām
Locative श्रुतिविक्रायके śrutivikrāyake
श्रुतिविक्रायकयोः śrutivikrāyakayoḥ
श्रुतिविक्रायकेषु śrutivikrāyakeṣu