| Singular | Dual | Plural |
Nominative |
श्रुतिविप्रतिपन्नः
śrutivipratipannaḥ
|
श्रुतिविप्रतिपन्नौ
śrutivipratipannau
|
श्रुतिविप्रतिपन्नाः
śrutivipratipannāḥ
|
Vocative |
श्रुतिविप्रतिपन्न
śrutivipratipanna
|
श्रुतिविप्रतिपन्नौ
śrutivipratipannau
|
श्रुतिविप्रतिपन्नाः
śrutivipratipannāḥ
|
Accusative |
श्रुतिविप्रतिपन्नम्
śrutivipratipannam
|
श्रुतिविप्रतिपन्नौ
śrutivipratipannau
|
श्रुतिविप्रतिपन्नान्
śrutivipratipannān
|
Instrumental |
श्रुतिविप्रतिपन्नेन
śrutivipratipannena
|
श्रुतिविप्रतिपन्नाभ्याम्
śrutivipratipannābhyām
|
श्रुतिविप्रतिपन्नैः
śrutivipratipannaiḥ
|
Dative |
श्रुतिविप्रतिपन्नाय
śrutivipratipannāya
|
श्रुतिविप्रतिपन्नाभ्याम्
śrutivipratipannābhyām
|
श्रुतिविप्रतिपन्नेभ्यः
śrutivipratipannebhyaḥ
|
Ablative |
श्रुतिविप्रतिपन्नात्
śrutivipratipannāt
|
श्रुतिविप्रतिपन्नाभ्याम्
śrutivipratipannābhyām
|
श्रुतिविप्रतिपन्नेभ्यः
śrutivipratipannebhyaḥ
|
Genitive |
श्रुतिविप्रतिपन्नस्य
śrutivipratipannasya
|
श्रुतिविप्रतिपन्नयोः
śrutivipratipannayoḥ
|
श्रुतिविप्रतिपन्नानाम्
śrutivipratipannānām
|
Locative |
श्रुतिविप्रतिपन्ने
śrutivipratipanne
|
श्रुतिविप्रतिपन्नयोः
śrutivipratipannayoḥ
|
श्रुतिविप्रतिपन्नेषु
śrutivipratipanneṣu
|