Sanskrit tools

Sanskrit declension


Declension of श्रुतिविप्रतिपन्न śrutivipratipanna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिविप्रतिपन्नः śrutivipratipannaḥ
श्रुतिविप्रतिपन्नौ śrutivipratipannau
श्रुतिविप्रतिपन्नाः śrutivipratipannāḥ
Vocative श्रुतिविप्रतिपन्न śrutivipratipanna
श्रुतिविप्रतिपन्नौ śrutivipratipannau
श्रुतिविप्रतिपन्नाः śrutivipratipannāḥ
Accusative श्रुतिविप्रतिपन्नम् śrutivipratipannam
श्रुतिविप्रतिपन्नौ śrutivipratipannau
श्रुतिविप्रतिपन्नान् śrutivipratipannān
Instrumental श्रुतिविप्रतिपन्नेन śrutivipratipannena
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नैः śrutivipratipannaiḥ
Dative श्रुतिविप्रतिपन्नाय śrutivipratipannāya
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नेभ्यः śrutivipratipannebhyaḥ
Ablative श्रुतिविप्रतिपन्नात् śrutivipratipannāt
श्रुतिविप्रतिपन्नाभ्याम् śrutivipratipannābhyām
श्रुतिविप्रतिपन्नेभ्यः śrutivipratipannebhyaḥ
Genitive श्रुतिविप्रतिपन्नस्य śrutivipratipannasya
श्रुतिविप्रतिपन्नयोः śrutivipratipannayoḥ
श्रुतिविप्रतिपन्नानाम् śrutivipratipannānām
Locative श्रुतिविप्रतिपन्ने śrutivipratipanne
श्रुतिविप्रतिपन्नयोः śrutivipratipannayoḥ
श्रुतिविप्रतिपन्नेषु śrutivipratipanneṣu