| Singular | Dual | Plural |
Nominative |
श्रुतिविषयः
śrutiviṣayaḥ
|
श्रुतिविषयौ
śrutiviṣayau
|
श्रुतिविषयाः
śrutiviṣayāḥ
|
Vocative |
श्रुतिविषय
śrutiviṣaya
|
श्रुतिविषयौ
śrutiviṣayau
|
श्रुतिविषयाः
śrutiviṣayāḥ
|
Accusative |
श्रुतिविषयम्
śrutiviṣayam
|
श्रुतिविषयौ
śrutiviṣayau
|
श्रुतिविषयान्
śrutiviṣayān
|
Instrumental |
श्रुतिविषयेण
śrutiviṣayeṇa
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयैः
śrutiviṣayaiḥ
|
Dative |
श्रुतिविषयाय
śrutiviṣayāya
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयेभ्यः
śrutiviṣayebhyaḥ
|
Ablative |
श्रुतिविषयात्
śrutiviṣayāt
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयेभ्यः
śrutiviṣayebhyaḥ
|
Genitive |
श्रुतिविषयस्य
śrutiviṣayasya
|
श्रुतिविषययोः
śrutiviṣayayoḥ
|
श्रुतिविषयाणाम्
śrutiviṣayāṇām
|
Locative |
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषययोः
śrutiviṣayayoḥ
|
श्रुतिविषयेषु
śrutiviṣayeṣu
|