Sanskrit tools

Sanskrit declension


Declension of श्रुतिविषया śrutiviṣayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिविषया śrutiviṣayā
श्रुतिविषये śrutiviṣaye
श्रुतिविषयाः śrutiviṣayāḥ
Vocative श्रुतिविषये śrutiviṣaye
श्रुतिविषये śrutiviṣaye
श्रुतिविषयाः śrutiviṣayāḥ
Accusative श्रुतिविषयाम् śrutiviṣayām
श्रुतिविषये śrutiviṣaye
श्रुतिविषयाः śrutiviṣayāḥ
Instrumental श्रुतिविषयया śrutiviṣayayā
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयाभिः śrutiviṣayābhiḥ
Dative श्रुतिविषयायै śrutiviṣayāyai
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयाभ्यः śrutiviṣayābhyaḥ
Ablative श्रुतिविषयायाः śrutiviṣayāyāḥ
श्रुतिविषयाभ्याम् śrutiviṣayābhyām
श्रुतिविषयाभ्यः śrutiviṣayābhyaḥ
Genitive श्रुतिविषयायाः śrutiviṣayāyāḥ
श्रुतिविषययोः śrutiviṣayayoḥ
श्रुतिविषयाणाम् śrutiviṣayāṇām
Locative श्रुतिविषयायाम् śrutiviṣayāyām
श्रुतिविषययोः śrutiviṣayayoḥ
श्रुतिविषयासु śrutiviṣayāsu