| Singular | Dual | Plural |
Nominative |
श्रुतिविषया
śrutiviṣayā
|
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषयाः
śrutiviṣayāḥ
|
Vocative |
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषयाः
śrutiviṣayāḥ
|
Accusative |
श्रुतिविषयाम्
śrutiviṣayām
|
श्रुतिविषये
śrutiviṣaye
|
श्रुतिविषयाः
śrutiviṣayāḥ
|
Instrumental |
श्रुतिविषयया
śrutiviṣayayā
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयाभिः
śrutiviṣayābhiḥ
|
Dative |
श्रुतिविषयायै
śrutiviṣayāyai
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयाभ्यः
śrutiviṣayābhyaḥ
|
Ablative |
श्रुतिविषयायाः
śrutiviṣayāyāḥ
|
श्रुतिविषयाभ्याम्
śrutiviṣayābhyām
|
श्रुतिविषयाभ्यः
śrutiviṣayābhyaḥ
|
Genitive |
श्रुतिविषयायाः
śrutiviṣayāyāḥ
|
श्रुतिविषययोः
śrutiviṣayayoḥ
|
श्रुतिविषयाणाम्
śrutiviṣayāṇām
|
Locative |
श्रुतिविषयायाम्
śrutiviṣayāyām
|
श्रुतिविषययोः
śrutiviṣayayoḥ
|
श्रुतिविषयासु
śrutiviṣayāsu
|