Sanskrit tools

Sanskrit declension


Declension of श्रुतिविषयगुणा śrutiviṣayaguṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिविषयगुणा śrutiviṣayaguṇā
श्रुतिविषयगुणे śrutiviṣayaguṇe
श्रुतिविषयगुणाः śrutiviṣayaguṇāḥ
Vocative श्रुतिविषयगुणे śrutiviṣayaguṇe
श्रुतिविषयगुणे śrutiviṣayaguṇe
श्रुतिविषयगुणाः śrutiviṣayaguṇāḥ
Accusative श्रुतिविषयगुणाम् śrutiviṣayaguṇām
श्रुतिविषयगुणे śrutiviṣayaguṇe
श्रुतिविषयगुणाः śrutiviṣayaguṇāḥ
Instrumental श्रुतिविषयगुणया śrutiviṣayaguṇayā
श्रुतिविषयगुणाभ्याम् śrutiviṣayaguṇābhyām
श्रुतिविषयगुणाभिः śrutiviṣayaguṇābhiḥ
Dative श्रुतिविषयगुणायै śrutiviṣayaguṇāyai
श्रुतिविषयगुणाभ्याम् śrutiviṣayaguṇābhyām
श्रुतिविषयगुणाभ्यः śrutiviṣayaguṇābhyaḥ
Ablative श्रुतिविषयगुणायाः śrutiviṣayaguṇāyāḥ
श्रुतिविषयगुणाभ्याम् śrutiviṣayaguṇābhyām
श्रुतिविषयगुणाभ्यः śrutiviṣayaguṇābhyaḥ
Genitive श्रुतिविषयगुणायाः śrutiviṣayaguṇāyāḥ
श्रुतिविषयगुणयोः śrutiviṣayaguṇayoḥ
श्रुतिविषयगुणानाम् śrutiviṣayaguṇānām
Locative श्रुतिविषयगुणायाम् śrutiviṣayaguṇāyām
श्रुतिविषयगुणयोः śrutiviṣayaguṇayoḥ
श्रुतिविषयगुणासु śrutiviṣayaguṇāsu