Sanskrit tools

Sanskrit declension


Declension of श्रुतिविषयगुण śrutiviṣayaguṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिविषयगुणम् śrutiviṣayaguṇam
श्रुतिविषयगुणे śrutiviṣayaguṇe
श्रुतिविषयगुणानि śrutiviṣayaguṇāni
Vocative श्रुतिविषयगुण śrutiviṣayaguṇa
श्रुतिविषयगुणे śrutiviṣayaguṇe
श्रुतिविषयगुणानि śrutiviṣayaguṇāni
Accusative श्रुतिविषयगुणम् śrutiviṣayaguṇam
श्रुतिविषयगुणे śrutiviṣayaguṇe
श्रुतिविषयगुणानि śrutiviṣayaguṇāni
Instrumental श्रुतिविषयगुणेन śrutiviṣayaguṇena
श्रुतिविषयगुणाभ्याम् śrutiviṣayaguṇābhyām
श्रुतिविषयगुणैः śrutiviṣayaguṇaiḥ
Dative श्रुतिविषयगुणाय śrutiviṣayaguṇāya
श्रुतिविषयगुणाभ्याम् śrutiviṣayaguṇābhyām
श्रुतिविषयगुणेभ्यः śrutiviṣayaguṇebhyaḥ
Ablative श्रुतिविषयगुणात् śrutiviṣayaguṇāt
श्रुतिविषयगुणाभ्याम् śrutiviṣayaguṇābhyām
श्रुतिविषयगुणेभ्यः śrutiviṣayaguṇebhyaḥ
Genitive श्रुतिविषयगुणस्य śrutiviṣayaguṇasya
श्रुतिविषयगुणयोः śrutiviṣayaguṇayoḥ
श्रुतिविषयगुणानाम् śrutiviṣayaguṇānām
Locative श्रुतिविषयगुणे śrutiviṣayaguṇe
श्रुतिविषयगुणयोः śrutiviṣayaguṇayoḥ
श्रुतिविषयगुणेषु śrutiviṣayaguṇeṣu