| Singular | Dual | Plural |
Nominative |
श्रुतिवेधः
śrutivedhaḥ
|
श्रुतिवेधौ
śrutivedhau
|
श्रुतिवेधाः
śrutivedhāḥ
|
Vocative |
श्रुतिवेध
śrutivedha
|
श्रुतिवेधौ
śrutivedhau
|
श्रुतिवेधाः
śrutivedhāḥ
|
Accusative |
श्रुतिवेधम्
śrutivedham
|
श्रुतिवेधौ
śrutivedhau
|
श्रुतिवेधान्
śrutivedhān
|
Instrumental |
श्रुतिवेधेन
śrutivedhena
|
श्रुतिवेधाभ्याम्
śrutivedhābhyām
|
श्रुतिवेधैः
śrutivedhaiḥ
|
Dative |
श्रुतिवेधाय
śrutivedhāya
|
श्रुतिवेधाभ्याम्
śrutivedhābhyām
|
श्रुतिवेधेभ्यः
śrutivedhebhyaḥ
|
Ablative |
श्रुतिवेधात्
śrutivedhāt
|
श्रुतिवेधाभ्याम्
śrutivedhābhyām
|
श्रुतिवेधेभ्यः
śrutivedhebhyaḥ
|
Genitive |
श्रुतिवेधस्य
śrutivedhasya
|
श्रुतिवेधयोः
śrutivedhayoḥ
|
श्रुतिवेधानाम्
śrutivedhānām
|
Locative |
श्रुतिवेधे
śrutivedhe
|
श्रुतिवेधयोः
śrutivedhayoḥ
|
श्रुतिवेधेषु
śrutivedheṣu
|