Sanskrit tools

Sanskrit declension


Declension of श्रुतिवेध śrutivedha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिवेधः śrutivedhaḥ
श्रुतिवेधौ śrutivedhau
श्रुतिवेधाः śrutivedhāḥ
Vocative श्रुतिवेध śrutivedha
श्रुतिवेधौ śrutivedhau
श्रुतिवेधाः śrutivedhāḥ
Accusative श्रुतिवेधम् śrutivedham
श्रुतिवेधौ śrutivedhau
श्रुतिवेधान् śrutivedhān
Instrumental श्रुतिवेधेन śrutivedhena
श्रुतिवेधाभ्याम् śrutivedhābhyām
श्रुतिवेधैः śrutivedhaiḥ
Dative श्रुतिवेधाय śrutivedhāya
श्रुतिवेधाभ्याम् śrutivedhābhyām
श्रुतिवेधेभ्यः śrutivedhebhyaḥ
Ablative श्रुतिवेधात् śrutivedhāt
श्रुतिवेधाभ्याम् śrutivedhābhyām
श्रुतिवेधेभ्यः śrutivedhebhyaḥ
Genitive श्रुतिवेधस्य śrutivedhasya
श्रुतिवेधयोः śrutivedhayoḥ
श्रुतिवेधानाम् śrutivedhānām
Locative श्रुतिवेधे śrutivedhe
श्रुतिवेधयोः śrutivedhayoḥ
श्रुतिवेधेषु śrutivedheṣu