Sanskrit tools

Sanskrit declension


Declension of श्रुतिशीला śrutiśīlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिशीला śrutiśīlā
श्रुतिशीले śrutiśīle
श्रुतिशीलाः śrutiśīlāḥ
Vocative श्रुतिशीले śrutiśīle
श्रुतिशीले śrutiśīle
श्रुतिशीलाः śrutiśīlāḥ
Accusative श्रुतिशीलाम् śrutiśīlām
श्रुतिशीले śrutiśīle
श्रुतिशीलाः śrutiśīlāḥ
Instrumental श्रुतिशीलया śrutiśīlayā
श्रुतिशीलाभ्याम् śrutiśīlābhyām
श्रुतिशीलाभिः śrutiśīlābhiḥ
Dative श्रुतिशीलायै śrutiśīlāyai
श्रुतिशीलाभ्याम् śrutiśīlābhyām
श्रुतिशीलाभ्यः śrutiśīlābhyaḥ
Ablative श्रुतिशीलायाः śrutiśīlāyāḥ
श्रुतिशीलाभ्याम् śrutiśīlābhyām
श्रुतिशीलाभ्यः śrutiśīlābhyaḥ
Genitive श्रुतिशीलायाः śrutiśīlāyāḥ
श्रुतिशीलयोः śrutiśīlayoḥ
श्रुतिशीलानाम् śrutiśīlānām
Locative श्रुतिशीलायाम् śrutiśīlāyām
श्रुतिशीलयोः śrutiśīlayoḥ
श्रुतिशीलासु śrutiśīlāsu