Sanskrit tools

Sanskrit declension


Declension of श्रुतिशील śrutiśīla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिशीलम् śrutiśīlam
श्रुतिशीले śrutiśīle
श्रुतिशीलानि śrutiśīlāni
Vocative श्रुतिशील śrutiśīla
श्रुतिशीले śrutiśīle
श्रुतिशीलानि śrutiśīlāni
Accusative श्रुतिशीलम् śrutiśīlam
श्रुतिशीले śrutiśīle
श्रुतिशीलानि śrutiśīlāni
Instrumental श्रुतिशीलेन śrutiśīlena
श्रुतिशीलाभ्याम् śrutiśīlābhyām
श्रुतिशीलैः śrutiśīlaiḥ
Dative श्रुतिशीलाय śrutiśīlāya
श्रुतिशीलाभ्याम् śrutiśīlābhyām
श्रुतिशीलेभ्यः śrutiśīlebhyaḥ
Ablative श्रुतिशीलात् śrutiśīlāt
श्रुतिशीलाभ्याम् śrutiśīlābhyām
श्रुतिशीलेभ्यः śrutiśīlebhyaḥ
Genitive श्रुतिशीलस्य śrutiśīlasya
श्रुतिशीलयोः śrutiśīlayoḥ
श्रुतिशीलानाम् śrutiśīlānām
Locative श्रुतिशीले śrutiśīle
श्रुतिशीलयोः śrutiśīlayoḥ
श्रुतिशीलेषु śrutiśīleṣu