| Singular | Dual | Plural |
Nominative |
श्रुतिशीलवान्
śrutiśīlavān
|
श्रुतिशीलवन्तौ
śrutiśīlavantau
|
श्रुतिशीलवन्तः
śrutiśīlavantaḥ
|
Vocative |
श्रुतिशीलवन्
śrutiśīlavan
|
श्रुतिशीलवन्तौ
śrutiśīlavantau
|
श्रुतिशीलवन्तः
śrutiśīlavantaḥ
|
Accusative |
श्रुतिशीलवन्तम्
śrutiśīlavantam
|
श्रुतिशीलवन्तौ
śrutiśīlavantau
|
श्रुतिशीलवतः
śrutiśīlavataḥ
|
Instrumental |
श्रुतिशीलवता
śrutiśīlavatā
|
श्रुतिशीलवद्भ्याम्
śrutiśīlavadbhyām
|
श्रुतिशीलवद्भिः
śrutiśīlavadbhiḥ
|
Dative |
श्रुतिशीलवते
śrutiśīlavate
|
श्रुतिशीलवद्भ्याम्
śrutiśīlavadbhyām
|
श्रुतिशीलवद्भ्यः
śrutiśīlavadbhyaḥ
|
Ablative |
श्रुतिशीलवतः
śrutiśīlavataḥ
|
श्रुतिशीलवद्भ्याम्
śrutiśīlavadbhyām
|
श्रुतिशीलवद्भ्यः
śrutiśīlavadbhyaḥ
|
Genitive |
श्रुतिशीलवतः
śrutiśīlavataḥ
|
श्रुतिशीलवतोः
śrutiśīlavatoḥ
|
श्रुतिशीलवताम्
śrutiśīlavatām
|
Locative |
श्रुतिशीलवति
śrutiśīlavati
|
श्रुतिशीलवतोः
śrutiśīlavatoḥ
|
श्रुतिशीलवत्सु
śrutiśīlavatsu
|