| Singular | Dual | Plural |
Nominative |
श्रुतिसंक्षिप्तवर्णनम्
śrutisaṁkṣiptavarṇanam
|
श्रुतिसंक्षिप्तवर्णने
śrutisaṁkṣiptavarṇane
|
श्रुतिसंक्षिप्तवर्णनानि
śrutisaṁkṣiptavarṇanāni
|
Vocative |
श्रुतिसंक्षिप्तवर्णन
śrutisaṁkṣiptavarṇana
|
श्रुतिसंक्षिप्तवर्णने
śrutisaṁkṣiptavarṇane
|
श्रुतिसंक्षिप्तवर्णनानि
śrutisaṁkṣiptavarṇanāni
|
Accusative |
श्रुतिसंक्षिप्तवर्णनम्
śrutisaṁkṣiptavarṇanam
|
श्रुतिसंक्षिप्तवर्णने
śrutisaṁkṣiptavarṇane
|
श्रुतिसंक्षिप्तवर्णनानि
śrutisaṁkṣiptavarṇanāni
|
Instrumental |
श्रुतिसंक्षिप्तवर्णनेन
śrutisaṁkṣiptavarṇanena
|
श्रुतिसंक्षिप्तवर्णनाभ्याम्
śrutisaṁkṣiptavarṇanābhyām
|
श्रुतिसंक्षिप्तवर्णनैः
śrutisaṁkṣiptavarṇanaiḥ
|
Dative |
श्रुतिसंक्षिप्तवर्णनाय
śrutisaṁkṣiptavarṇanāya
|
श्रुतिसंक्षिप्तवर्णनाभ्याम्
śrutisaṁkṣiptavarṇanābhyām
|
श्रुतिसंक्षिप्तवर्णनेभ्यः
śrutisaṁkṣiptavarṇanebhyaḥ
|
Ablative |
श्रुतिसंक्षिप्तवर्णनात्
śrutisaṁkṣiptavarṇanāt
|
श्रुतिसंक्षिप्तवर्णनाभ्याम्
śrutisaṁkṣiptavarṇanābhyām
|
श्रुतिसंक्षिप्तवर्णनेभ्यः
śrutisaṁkṣiptavarṇanebhyaḥ
|
Genitive |
श्रुतिसंक्षिप्तवर्णनस्य
śrutisaṁkṣiptavarṇanasya
|
श्रुतिसंक्षिप्तवर्णनयोः
śrutisaṁkṣiptavarṇanayoḥ
|
श्रुतिसंक्षिप्तवर्णनानाम्
śrutisaṁkṣiptavarṇanānām
|
Locative |
श्रुतिसंक्षिप्तवर्णने
śrutisaṁkṣiptavarṇane
|
श्रुतिसंक्षिप्तवर्णनयोः
śrutisaṁkṣiptavarṇanayoḥ
|
श्रुतिसंक्षिप्तवर्णनेषु
śrutisaṁkṣiptavarṇaneṣu
|