Sanskrit tools

Sanskrit declension


Declension of श्रुतिसागर śrutisāgara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिसागरः śrutisāgaraḥ
श्रुतिसागरौ śrutisāgarau
श्रुतिसागराः śrutisāgarāḥ
Vocative श्रुतिसागर śrutisāgara
श्रुतिसागरौ śrutisāgarau
श्रुतिसागराः śrutisāgarāḥ
Accusative श्रुतिसागरम् śrutisāgaram
श्रुतिसागरौ śrutisāgarau
श्रुतिसागरान् śrutisāgarān
Instrumental श्रुतिसागरेण śrutisāgareṇa
श्रुतिसागराभ्याम् śrutisāgarābhyām
श्रुतिसागरैः śrutisāgaraiḥ
Dative श्रुतिसागराय śrutisāgarāya
श्रुतिसागराभ्याम् śrutisāgarābhyām
श्रुतिसागरेभ्यः śrutisāgarebhyaḥ
Ablative श्रुतिसागरात् śrutisāgarāt
श्रुतिसागराभ्याम् śrutisāgarābhyām
श्रुतिसागरेभ्यः śrutisāgarebhyaḥ
Genitive श्रुतिसागरस्य śrutisāgarasya
श्रुतिसागरयोः śrutisāgarayoḥ
श्रुतिसागराणाम् śrutisāgarāṇām
Locative श्रुतिसागरे śrutisāgare
श्रुतिसागरयोः śrutisāgarayoḥ
श्रुतिसागरेषु śrutisāgareṣu