Sanskrit tools

Sanskrit declension


Declension of श्रुतिसारपञ्चरत्न śrutisārapañcaratna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिसारपञ्चरत्नम् śrutisārapañcaratnam
श्रुतिसारपञ्चरत्ने śrutisārapañcaratne
श्रुतिसारपञ्चरत्नानि śrutisārapañcaratnāni
Vocative श्रुतिसारपञ्चरत्न śrutisārapañcaratna
श्रुतिसारपञ्चरत्ने śrutisārapañcaratne
श्रुतिसारपञ्चरत्नानि śrutisārapañcaratnāni
Accusative श्रुतिसारपञ्चरत्नम् śrutisārapañcaratnam
श्रुतिसारपञ्चरत्ने śrutisārapañcaratne
श्रुतिसारपञ्चरत्नानि śrutisārapañcaratnāni
Instrumental श्रुतिसारपञ्चरत्नेन śrutisārapañcaratnena
श्रुतिसारपञ्चरत्नाभ्याम् śrutisārapañcaratnābhyām
श्रुतिसारपञ्चरत्नैः śrutisārapañcaratnaiḥ
Dative श्रुतिसारपञ्चरत्नाय śrutisārapañcaratnāya
श्रुतिसारपञ्चरत्नाभ्याम् śrutisārapañcaratnābhyām
श्रुतिसारपञ्चरत्नेभ्यः śrutisārapañcaratnebhyaḥ
Ablative श्रुतिसारपञ्चरत्नात् śrutisārapañcaratnāt
श्रुतिसारपञ्चरत्नाभ्याम् śrutisārapañcaratnābhyām
श्रुतिसारपञ्चरत्नेभ्यः śrutisārapañcaratnebhyaḥ
Genitive श्रुतिसारपञ्चरत्नस्य śrutisārapañcaratnasya
श्रुतिसारपञ्चरत्नयोः śrutisārapañcaratnayoḥ
श्रुतिसारपञ्चरत्नानाम् śrutisārapañcaratnānām
Locative श्रुतिसारपञ्चरत्ने śrutisārapañcaratne
श्रुतिसारपञ्चरत्नयोः śrutisārapañcaratnayoḥ
श्रुतिसारपञ्चरत्नेषु śrutisārapañcaratneṣu