Sanskrit tools

Sanskrit declension


Declension of श्रुतिसूत्रतात्पर्यामृत śrutisūtratātparyāmṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिसूत्रतात्पर्यामृतम् śrutisūtratātparyāmṛtam
श्रुतिसूत्रतात्पर्यामृते śrutisūtratātparyāmṛte
श्रुतिसूत्रतात्पर्यामृतानि śrutisūtratātparyāmṛtāni
Vocative श्रुतिसूत्रतात्पर्यामृत śrutisūtratātparyāmṛta
श्रुतिसूत्रतात्पर्यामृते śrutisūtratātparyāmṛte
श्रुतिसूत्रतात्पर्यामृतानि śrutisūtratātparyāmṛtāni
Accusative श्रुतिसूत्रतात्पर्यामृतम् śrutisūtratātparyāmṛtam
श्रुतिसूत्रतात्पर्यामृते śrutisūtratātparyāmṛte
श्रुतिसूत्रतात्पर्यामृतानि śrutisūtratātparyāmṛtāni
Instrumental श्रुतिसूत्रतात्पर्यामृतेन śrutisūtratātparyāmṛtena
श्रुतिसूत्रतात्पर्यामृताभ्याम् śrutisūtratātparyāmṛtābhyām
श्रुतिसूत्रतात्पर्यामृतैः śrutisūtratātparyāmṛtaiḥ
Dative श्रुतिसूत्रतात्पर्यामृताय śrutisūtratātparyāmṛtāya
श्रुतिसूत्रतात्पर्यामृताभ्याम् śrutisūtratātparyāmṛtābhyām
श्रुतिसूत्रतात्पर्यामृतेभ्यः śrutisūtratātparyāmṛtebhyaḥ
Ablative श्रुतिसूत्रतात्पर्यामृतात् śrutisūtratātparyāmṛtāt
श्रुतिसूत्रतात्पर्यामृताभ्याम् śrutisūtratātparyāmṛtābhyām
श्रुतिसूत्रतात्पर्यामृतेभ्यः śrutisūtratātparyāmṛtebhyaḥ
Genitive श्रुतिसूत्रतात्पर्यामृतस्य śrutisūtratātparyāmṛtasya
श्रुतिसूत्रतात्पर्यामृतयोः śrutisūtratātparyāmṛtayoḥ
श्रुतिसूत्रतात्पर्यामृतानाम् śrutisūtratātparyāmṛtānām
Locative श्रुतिसूत्रतात्पर्यामृते śrutisūtratātparyāmṛte
श्रुतिसूत्रतात्पर्यामृतयोः śrutisūtratātparyāmṛtayoḥ
श्रुतिसूत्रतात्पर्यामृतेषु śrutisūtratātparyāmṛteṣu