Sanskrit tools

Sanskrit declension


Declension of श्रुतिस्तुति śrutistuti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिस्तुतिः śrutistutiḥ
श्रुतिस्तुती śrutistutī
श्रुतिस्तुतयः śrutistutayaḥ
Vocative श्रुतिस्तुते śrutistute
श्रुतिस्तुती śrutistutī
श्रुतिस्तुतयः śrutistutayaḥ
Accusative श्रुतिस्तुतिम् śrutistutim
श्रुतिस्तुती śrutistutī
श्रुतिस्तुतीः śrutistutīḥ
Instrumental श्रुतिस्तुत्या śrutistutyā
श्रुतिस्तुतिभ्याम् śrutistutibhyām
श्रुतिस्तुतिभिः śrutistutibhiḥ
Dative श्रुतिस्तुतये śrutistutaye
श्रुतिस्तुत्यै śrutistutyai
श्रुतिस्तुतिभ्याम् śrutistutibhyām
श्रुतिस्तुतिभ्यः śrutistutibhyaḥ
Ablative श्रुतिस्तुतेः śrutistuteḥ
श्रुतिस्तुत्याः śrutistutyāḥ
श्रुतिस्तुतिभ्याम् śrutistutibhyām
श्रुतिस्तुतिभ्यः śrutistutibhyaḥ
Genitive श्रुतिस्तुतेः śrutistuteḥ
श्रुतिस्तुत्याः śrutistutyāḥ
श्रुतिस्तुत्योः śrutistutyoḥ
श्रुतिस्तुतीनाम् śrutistutīnām
Locative श्रुतिस्तुतौ śrutistutau
श्रुतिस्तुत्याम् śrutistutyām
श्रुतिस्तुत्योः śrutistutyoḥ
श्रुतिस्तुतिषु śrutistutiṣu