| Singular | Dual | Plural |
Nominative |
श्रुतिस्मृतिविरुद्धम्
śrutismṛtiviruddham
|
श्रुतिस्मृतिविरुद्धे
śrutismṛtiviruddhe
|
श्रुतिस्मृतिविरुद्धानि
śrutismṛtiviruddhāni
|
Vocative |
श्रुतिस्मृतिविरुद्ध
śrutismṛtiviruddha
|
श्रुतिस्मृतिविरुद्धे
śrutismṛtiviruddhe
|
श्रुतिस्मृतिविरुद्धानि
śrutismṛtiviruddhāni
|
Accusative |
श्रुतिस्मृतिविरुद्धम्
śrutismṛtiviruddham
|
श्रुतिस्मृतिविरुद्धे
śrutismṛtiviruddhe
|
श्रुतिस्मृतिविरुद्धानि
śrutismṛtiviruddhāni
|
Instrumental |
श्रुतिस्मृतिविरुद्धेन
śrutismṛtiviruddhena
|
श्रुतिस्मृतिविरुद्धाभ्याम्
śrutismṛtiviruddhābhyām
|
श्रुतिस्मृतिविरुद्धैः
śrutismṛtiviruddhaiḥ
|
Dative |
श्रुतिस्मृतिविरुद्धाय
śrutismṛtiviruddhāya
|
श्रुतिस्मृतिविरुद्धाभ्याम्
śrutismṛtiviruddhābhyām
|
श्रुतिस्मृतिविरुद्धेभ्यः
śrutismṛtiviruddhebhyaḥ
|
Ablative |
श्रुतिस्मृतिविरुद्धात्
śrutismṛtiviruddhāt
|
श्रुतिस्मृतिविरुद्धाभ्याम्
śrutismṛtiviruddhābhyām
|
श्रुतिस्मृतिविरुद्धेभ्यः
śrutismṛtiviruddhebhyaḥ
|
Genitive |
श्रुतिस्मृतिविरुद्धस्य
śrutismṛtiviruddhasya
|
श्रुतिस्मृतिविरुद्धयोः
śrutismṛtiviruddhayoḥ
|
श्रुतिस्मृतिविरुद्धानाम्
śrutismṛtiviruddhānām
|
Locative |
श्रुतिस्मृतिविरुद्धे
śrutismṛtiviruddhe
|
श्रुतिस्मृतिविरुद्धयोः
śrutismṛtiviruddhayoḥ
|
श्रुतिस्मृतिविरुद्धेषु
śrutismṛtiviruddheṣu
|