Sanskrit tools

Sanskrit declension


Declension of श्रुतिस्मृतिविहित śrutismṛtivihita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिस्मृतिविहितः śrutismṛtivihitaḥ
श्रुतिस्मृतिविहितौ śrutismṛtivihitau
श्रुतिस्मृतिविहिताः śrutismṛtivihitāḥ
Vocative श्रुतिस्मृतिविहित śrutismṛtivihita
श्रुतिस्मृतिविहितौ śrutismṛtivihitau
श्रुतिस्मृतिविहिताः śrutismṛtivihitāḥ
Accusative श्रुतिस्मृतिविहितम् śrutismṛtivihitam
श्रुतिस्मृतिविहितौ śrutismṛtivihitau
श्रुतिस्मृतिविहितान् śrutismṛtivihitān
Instrumental श्रुतिस्मृतिविहितेन śrutismṛtivihitena
श्रुतिस्मृतिविहिताभ्याम् śrutismṛtivihitābhyām
श्रुतिस्मृतिविहितैः śrutismṛtivihitaiḥ
Dative श्रुतिस्मृतिविहिताय śrutismṛtivihitāya
श्रुतिस्मृतिविहिताभ्याम् śrutismṛtivihitābhyām
श्रुतिस्मृतिविहितेभ्यः śrutismṛtivihitebhyaḥ
Ablative श्रुतिस्मृतिविहितात् śrutismṛtivihitāt
श्रुतिस्मृतिविहिताभ्याम् śrutismṛtivihitābhyām
श्रुतिस्मृतिविहितेभ्यः śrutismṛtivihitebhyaḥ
Genitive श्रुतिस्मृतिविहितस्य śrutismṛtivihitasya
श्रुतिस्मृतिविहितयोः śrutismṛtivihitayoḥ
श्रुतिस्मृतिविहितानाम् śrutismṛtivihitānām
Locative श्रुतिस्मृतिविहिते śrutismṛtivihite
श्रुतिस्मृतिविहितयोः śrutismṛtivihitayoḥ
श्रुतिस्मृतिविहितेषु śrutismṛtivihiteṣu