| Singular | Dual | Plural |
Nominative |
श्रुतिस्मृत्यादितात्पर्यम्
śrutismṛtyāditātparyam
|
श्रुतिस्मृत्यादितात्पर्ये
śrutismṛtyāditātparye
|
श्रुतिस्मृत्यादितात्पर्याणि
śrutismṛtyāditātparyāṇi
|
Vocative |
श्रुतिस्मृत्यादितात्पर्य
śrutismṛtyāditātparya
|
श्रुतिस्मृत्यादितात्पर्ये
śrutismṛtyāditātparye
|
श्रुतिस्मृत्यादितात्पर्याणि
śrutismṛtyāditātparyāṇi
|
Accusative |
श्रुतिस्मृत्यादितात्पर्यम्
śrutismṛtyāditātparyam
|
श्रुतिस्मृत्यादितात्पर्ये
śrutismṛtyāditātparye
|
श्रुतिस्मृत्यादितात्पर्याणि
śrutismṛtyāditātparyāṇi
|
Instrumental |
श्रुतिस्मृत्यादितात्पर्येण
śrutismṛtyāditātparyeṇa
|
श्रुतिस्मृत्यादितात्पर्याभ्याम्
śrutismṛtyāditātparyābhyām
|
श्रुतिस्मृत्यादितात्पर्यैः
śrutismṛtyāditātparyaiḥ
|
Dative |
श्रुतिस्मृत्यादितात्पर्याय
śrutismṛtyāditātparyāya
|
श्रुतिस्मृत्यादितात्पर्याभ्याम्
śrutismṛtyāditātparyābhyām
|
श्रुतिस्मृत्यादितात्पर्येभ्यः
śrutismṛtyāditātparyebhyaḥ
|
Ablative |
श्रुतिस्मृत्यादितात्पर्यात्
śrutismṛtyāditātparyāt
|
श्रुतिस्मृत्यादितात्पर्याभ्याम्
śrutismṛtyāditātparyābhyām
|
श्रुतिस्मृत्यादितात्पर्येभ्यः
śrutismṛtyāditātparyebhyaḥ
|
Genitive |
श्रुतिस्मृत्यादितात्पर्यस्य
śrutismṛtyāditātparyasya
|
श्रुतिस्मृत्यादितात्पर्ययोः
śrutismṛtyāditātparyayoḥ
|
श्रुतिस्मृत्यादितात्पर्याणाम्
śrutismṛtyāditātparyāṇām
|
Locative |
श्रुतिस्मृत्यादितात्पर्ये
śrutismṛtyāditātparye
|
श्रुतिस्मृत्यादितात्पर्ययोः
śrutismṛtyāditātparyayoḥ
|
श्रुतिस्मृत्यादितात्पर्येषु
śrutismṛtyāditātparyeṣu
|