Sanskrit tools

Sanskrit declension


Declension of श्रुतिस्मृत्यादितात्पर्य śrutismṛtyāditātparya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिस्मृत्यादितात्पर्यम् śrutismṛtyāditātparyam
श्रुतिस्मृत्यादितात्पर्ये śrutismṛtyāditātparye
श्रुतिस्मृत्यादितात्पर्याणि śrutismṛtyāditātparyāṇi
Vocative श्रुतिस्मृत्यादितात्पर्य śrutismṛtyāditātparya
श्रुतिस्मृत्यादितात्पर्ये śrutismṛtyāditātparye
श्रुतिस्मृत्यादितात्पर्याणि śrutismṛtyāditātparyāṇi
Accusative श्रुतिस्मृत्यादितात्पर्यम् śrutismṛtyāditātparyam
श्रुतिस्मृत्यादितात्पर्ये śrutismṛtyāditātparye
श्रुतिस्मृत्यादितात्पर्याणि śrutismṛtyāditātparyāṇi
Instrumental श्रुतिस्मृत्यादितात्पर्येण śrutismṛtyāditātparyeṇa
श्रुतिस्मृत्यादितात्पर्याभ्याम् śrutismṛtyāditātparyābhyām
श्रुतिस्मृत्यादितात्पर्यैः śrutismṛtyāditātparyaiḥ
Dative श्रुतिस्मृत्यादितात्पर्याय śrutismṛtyāditātparyāya
श्रुतिस्मृत्यादितात्पर्याभ्याम् śrutismṛtyāditātparyābhyām
श्रुतिस्मृत्यादितात्पर्येभ्यः śrutismṛtyāditātparyebhyaḥ
Ablative श्रुतिस्मृत्यादितात्पर्यात् śrutismṛtyāditātparyāt
श्रुतिस्मृत्यादितात्पर्याभ्याम् śrutismṛtyāditātparyābhyām
श्रुतिस्मृत्यादितात्पर्येभ्यः śrutismṛtyāditātparyebhyaḥ
Genitive श्रुतिस्मृत्यादितात्पर्यस्य śrutismṛtyāditātparyasya
श्रुतिस्मृत्यादितात्पर्ययोः śrutismṛtyāditātparyayoḥ
श्रुतिस्मृत्यादितात्पर्याणाम् śrutismṛtyāditātparyāṇām
Locative श्रुतिस्मृत्यादितात्पर्ये śrutismṛtyāditātparye
श्रुतिस्मृत्यादितात्पर्ययोः śrutismṛtyāditātparyayoḥ
श्रुतिस्मृत्यादितात्पर्येषु śrutismṛtyāditātparyeṣu