Sanskrit tools

Sanskrit declension


Declension of श्रुतिहारिन् śrutihārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रुतिहारी śrutihārī
श्रुतिहारिणौ śrutihāriṇau
श्रुतिहारिणः śrutihāriṇaḥ
Vocative श्रुतिहारिन् śrutihārin
श्रुतिहारिणौ śrutihāriṇau
श्रुतिहारिणः śrutihāriṇaḥ
Accusative श्रुतिहारिणम् śrutihāriṇam
श्रुतिहारिणौ śrutihāriṇau
श्रुतिहारिणः śrutihāriṇaḥ
Instrumental श्रुतिहारिणा śrutihāriṇā
श्रुतिहारिभ्याम् śrutihāribhyām
श्रुतिहारिभिः śrutihāribhiḥ
Dative श्रुतिहारिणे śrutihāriṇe
श्रुतिहारिभ्याम् śrutihāribhyām
श्रुतिहारिभ्यः śrutihāribhyaḥ
Ablative श्रुतिहारिणः śrutihāriṇaḥ
श्रुतिहारिभ्याम् śrutihāribhyām
श्रुतिहारिभ्यः śrutihāribhyaḥ
Genitive श्रुतिहारिणः śrutihāriṇaḥ
श्रुतिहारिणोः śrutihāriṇoḥ
श्रुतिहारिणम् śrutihāriṇam
Locative श्रुतिहारिणि śrutihāriṇi
श्रुतिहारिणोः śrutihāriṇoḥ
श्रुतिहारिषु śrutihāriṣu