Sanskrit tools

Sanskrit declension


Declension of श्रुतिहारिन् śrutihārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative श्रुतिहारि śrutihāri
श्रुतिहारिणी śrutihāriṇī
श्रुतिहारीणि śrutihārīṇi
Vocative श्रुतिहारि śrutihāri
श्रुतिहारिन् śrutihārin
श्रुतिहारिणी śrutihāriṇī
श्रुतिहारीणि śrutihārīṇi
Accusative श्रुतिहारि śrutihāri
श्रुतिहारिणी śrutihāriṇī
श्रुतिहारीणि śrutihārīṇi
Instrumental श्रुतिहारिणा śrutihāriṇā
श्रुतिहारिभ्याम् śrutihāribhyām
श्रुतिहारिभिः śrutihāribhiḥ
Dative श्रुतिहारिणे śrutihāriṇe
श्रुतिहारिभ्याम् śrutihāribhyām
श्रुतिहारिभ्यः śrutihāribhyaḥ
Ablative श्रुतिहारिणः śrutihāriṇaḥ
श्रुतिहारिभ्याम् śrutihāribhyām
श्रुतिहारिभ्यः śrutihāribhyaḥ
Genitive श्रुतिहारिणः śrutihāriṇaḥ
श्रुतिहारिणोः śrutihāriṇoḥ
श्रुतिहारिणम् śrutihāriṇam
Locative श्रुतिहारिणि śrutihāriṇi
श्रुतिहारिणोः śrutihāriṇoḥ
श्रुतिहारिषु śrutihāriṣu