Sanskrit tools

Sanskrit declension


Declension of श्रुत्यनुप्रास śrutyanuprāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्यनुप्रासः śrutyanuprāsaḥ
श्रुत्यनुप्रासौ śrutyanuprāsau
श्रुत्यनुप्रासाः śrutyanuprāsāḥ
Vocative श्रुत्यनुप्रास śrutyanuprāsa
श्रुत्यनुप्रासौ śrutyanuprāsau
श्रुत्यनुप्रासाः śrutyanuprāsāḥ
Accusative श्रुत्यनुप्रासम् śrutyanuprāsam
श्रुत्यनुप्रासौ śrutyanuprāsau
श्रुत्यनुप्रासान् śrutyanuprāsān
Instrumental श्रुत्यनुप्रासेन śrutyanuprāsena
श्रुत्यनुप्रासाभ्याम् śrutyanuprāsābhyām
श्रुत्यनुप्रासैः śrutyanuprāsaiḥ
Dative श्रुत्यनुप्रासाय śrutyanuprāsāya
श्रुत्यनुप्रासाभ्याम् śrutyanuprāsābhyām
श्रुत्यनुप्रासेभ्यः śrutyanuprāsebhyaḥ
Ablative श्रुत्यनुप्रासात् śrutyanuprāsāt
श्रुत्यनुप्रासाभ्याम् śrutyanuprāsābhyām
श्रुत्यनुप्रासेभ्यः śrutyanuprāsebhyaḥ
Genitive श्रुत्यनुप्रासस्य śrutyanuprāsasya
श्रुत्यनुप्रासयोः śrutyanuprāsayoḥ
श्रुत्यनुप्रासानाम् śrutyanuprāsānām
Locative श्रुत्यनुप्रासे śrutyanuprāse
श्रुत्यनुप्रासयोः śrutyanuprāsayoḥ
श्रुत्यनुप्रासेषु śrutyanuprāseṣu