| Singular | Dual | Plural |
Nominative |
श्रुत्यनुप्रासः
śrutyanuprāsaḥ
|
श्रुत्यनुप्रासौ
śrutyanuprāsau
|
श्रुत्यनुप्रासाः
śrutyanuprāsāḥ
|
Vocative |
श्रुत्यनुप्रास
śrutyanuprāsa
|
श्रुत्यनुप्रासौ
śrutyanuprāsau
|
श्रुत्यनुप्रासाः
śrutyanuprāsāḥ
|
Accusative |
श्रुत्यनुप्रासम्
śrutyanuprāsam
|
श्रुत्यनुप्रासौ
śrutyanuprāsau
|
श्रुत्यनुप्रासान्
śrutyanuprāsān
|
Instrumental |
श्रुत्यनुप्रासेन
śrutyanuprāsena
|
श्रुत्यनुप्रासाभ्याम्
śrutyanuprāsābhyām
|
श्रुत्यनुप्रासैः
śrutyanuprāsaiḥ
|
Dative |
श्रुत्यनुप्रासाय
śrutyanuprāsāya
|
श्रुत्यनुप्रासाभ्याम्
śrutyanuprāsābhyām
|
श्रुत्यनुप्रासेभ्यः
śrutyanuprāsebhyaḥ
|
Ablative |
श्रुत्यनुप्रासात्
śrutyanuprāsāt
|
श्रुत्यनुप्रासाभ्याम्
śrutyanuprāsābhyām
|
श्रुत्यनुप्रासेभ्यः
śrutyanuprāsebhyaḥ
|
Genitive |
श्रुत्यनुप्रासस्य
śrutyanuprāsasya
|
श्रुत्यनुप्रासयोः
śrutyanuprāsayoḥ
|
श्रुत्यनुप्रासानाम्
śrutyanuprāsānām
|
Locative |
श्रुत्यनुप्रासे
śrutyanuprāse
|
श्रुत्यनुप्रासयोः
śrutyanuprāsayoḥ
|
श्रुत्यनुप्रासेषु
śrutyanuprāseṣu
|