Sanskrit tools

Sanskrit declension


Declension of श्रुत्यर्थरत्नमाला śrutyartharatnamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्यर्थरत्नमाला śrutyartharatnamālā
श्रुत्यर्थरत्नमाले śrutyartharatnamāle
श्रुत्यर्थरत्नमालाः śrutyartharatnamālāḥ
Vocative श्रुत्यर्थरत्नमाले śrutyartharatnamāle
श्रुत्यर्थरत्नमाले śrutyartharatnamāle
श्रुत्यर्थरत्नमालाः śrutyartharatnamālāḥ
Accusative श्रुत्यर्थरत्नमालाम् śrutyartharatnamālām
श्रुत्यर्थरत्नमाले śrutyartharatnamāle
श्रुत्यर्थरत्नमालाः śrutyartharatnamālāḥ
Instrumental श्रुत्यर्थरत्नमालया śrutyartharatnamālayā
श्रुत्यर्थरत्नमालाभ्याम् śrutyartharatnamālābhyām
श्रुत्यर्थरत्नमालाभिः śrutyartharatnamālābhiḥ
Dative श्रुत्यर्थरत्नमालायै śrutyartharatnamālāyai
श्रुत्यर्थरत्नमालाभ्याम् śrutyartharatnamālābhyām
श्रुत्यर्थरत्नमालाभ्यः śrutyartharatnamālābhyaḥ
Ablative श्रुत्यर्थरत्नमालायाः śrutyartharatnamālāyāḥ
श्रुत्यर्थरत्नमालाभ्याम् śrutyartharatnamālābhyām
श्रुत्यर्थरत्नमालाभ्यः śrutyartharatnamālābhyaḥ
Genitive श्रुत्यर्थरत्नमालायाः śrutyartharatnamālāyāḥ
श्रुत्यर्थरत्नमालयोः śrutyartharatnamālayoḥ
श्रुत्यर्थरत्नमालानाम् śrutyartharatnamālānām
Locative श्रुत्यर्थरत्नमालायाम् śrutyartharatnamālāyām
श्रुत्यर्थरत्नमालयोः śrutyartharatnamālayoḥ
श्रुत्यर्थरत्नमालासु śrutyartharatnamālāsu