| Singular | Dual | Plural |
Nominative |
श्रुत्यानर्थक्यम्
śrutyānarthakyam
|
श्रुत्यानर्थक्ये
śrutyānarthakye
|
श्रुत्यानर्थक्यानि
śrutyānarthakyāni
|
Vocative |
श्रुत्यानर्थक्य
śrutyānarthakya
|
श्रुत्यानर्थक्ये
śrutyānarthakye
|
श्रुत्यानर्थक्यानि
śrutyānarthakyāni
|
Accusative |
श्रुत्यानर्थक्यम्
śrutyānarthakyam
|
श्रुत्यानर्थक्ये
śrutyānarthakye
|
श्रुत्यानर्थक्यानि
śrutyānarthakyāni
|
Instrumental |
श्रुत्यानर्थक्येन
śrutyānarthakyena
|
श्रुत्यानर्थक्याभ्याम्
śrutyānarthakyābhyām
|
श्रुत्यानर्थक्यैः
śrutyānarthakyaiḥ
|
Dative |
श्रुत्यानर्थक्याय
śrutyānarthakyāya
|
श्रुत्यानर्थक्याभ्याम्
śrutyānarthakyābhyām
|
श्रुत्यानर्थक्येभ्यः
śrutyānarthakyebhyaḥ
|
Ablative |
श्रुत्यानर्थक्यात्
śrutyānarthakyāt
|
श्रुत्यानर्थक्याभ्याम्
śrutyānarthakyābhyām
|
श्रुत्यानर्थक्येभ्यः
śrutyānarthakyebhyaḥ
|
Genitive |
श्रुत्यानर्थक्यस्य
śrutyānarthakyasya
|
श्रुत्यानर्थक्ययोः
śrutyānarthakyayoḥ
|
श्रुत्यानर्थक्यानाम्
śrutyānarthakyānām
|
Locative |
श्रुत्यानर्थक्ये
śrutyānarthakye
|
श्रुत्यानर्थक्ययोः
śrutyānarthakyayoḥ
|
श्रुत्यानर्थक्येषु
śrutyānarthakyeṣu
|