Sanskrit tools

Sanskrit declension


Declension of श्रुत्यानर्थक्य śrutyānarthakya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्यानर्थक्यम् śrutyānarthakyam
श्रुत्यानर्थक्ये śrutyānarthakye
श्रुत्यानर्थक्यानि śrutyānarthakyāni
Vocative श्रुत्यानर्थक्य śrutyānarthakya
श्रुत्यानर्थक्ये śrutyānarthakye
श्रुत्यानर्थक्यानि śrutyānarthakyāni
Accusative श्रुत्यानर्थक्यम् śrutyānarthakyam
श्रुत्यानर्थक्ये śrutyānarthakye
श्रुत्यानर्थक्यानि śrutyānarthakyāni
Instrumental श्रुत्यानर्थक्येन śrutyānarthakyena
श्रुत्यानर्थक्याभ्याम् śrutyānarthakyābhyām
श्रुत्यानर्थक्यैः śrutyānarthakyaiḥ
Dative श्रुत्यानर्थक्याय śrutyānarthakyāya
श्रुत्यानर्थक्याभ्याम् śrutyānarthakyābhyām
श्रुत्यानर्थक्येभ्यः śrutyānarthakyebhyaḥ
Ablative श्रुत्यानर्थक्यात् śrutyānarthakyāt
श्रुत्यानर्थक्याभ्याम् śrutyānarthakyābhyām
श्रुत्यानर्थक्येभ्यः śrutyānarthakyebhyaḥ
Genitive श्रुत्यानर्थक्यस्य śrutyānarthakyasya
श्रुत्यानर्थक्ययोः śrutyānarthakyayoḥ
श्रुत्यानर्थक्यानाम् śrutyānarthakyānām
Locative श्रुत्यानर्थक्ये śrutyānarthakye
श्रुत्यानर्थक्ययोः śrutyānarthakyayoḥ
श्रुत्यानर्थक्येषु śrutyānarthakyeṣu