Sanskrit tools

Sanskrit declension


Declension of श्रुत्युक्त śrutyukta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्युक्तः śrutyuktaḥ
श्रुत्युक्तौ śrutyuktau
श्रुत्युक्ताः śrutyuktāḥ
Vocative श्रुत्युक्त śrutyukta
श्रुत्युक्तौ śrutyuktau
श्रुत्युक्ताः śrutyuktāḥ
Accusative श्रुत्युक्तम् śrutyuktam
श्रुत्युक्तौ śrutyuktau
श्रुत्युक्तान् śrutyuktān
Instrumental श्रुत्युक्तेन śrutyuktena
श्रुत्युक्ताभ्याम् śrutyuktābhyām
श्रुत्युक्तैः śrutyuktaiḥ
Dative श्रुत्युक्ताय śrutyuktāya
श्रुत्युक्ताभ्याम् śrutyuktābhyām
श्रुत्युक्तेभ्यः śrutyuktebhyaḥ
Ablative श्रुत्युक्तात् śrutyuktāt
श्रुत्युक्ताभ्याम् śrutyuktābhyām
श्रुत्युक्तेभ्यः śrutyuktebhyaḥ
Genitive श्रुत्युक्तस्य śrutyuktasya
श्रुत्युक्तयोः śrutyuktayoḥ
श्रुत्युक्तानाम् śrutyuktānām
Locative श्रुत्युक्ते śrutyukte
श्रुत्युक्तयोः śrutyuktayoḥ
श्रुत्युक्तेषु śrutyukteṣu