Sanskrit tools

Sanskrit declension


Declension of श्रुत्युक्ता śrutyuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्युक्ता śrutyuktā
श्रुत्युक्ते śrutyukte
श्रुत्युक्ताः śrutyuktāḥ
Vocative श्रुत्युक्ते śrutyukte
श्रुत्युक्ते śrutyukte
श्रुत्युक्ताः śrutyuktāḥ
Accusative श्रुत्युक्ताम् śrutyuktām
श्रुत्युक्ते śrutyukte
श्रुत्युक्ताः śrutyuktāḥ
Instrumental श्रुत्युक्तया śrutyuktayā
श्रुत्युक्ताभ्याम् śrutyuktābhyām
श्रुत्युक्ताभिः śrutyuktābhiḥ
Dative श्रुत्युक्तायै śrutyuktāyai
श्रुत्युक्ताभ्याम् śrutyuktābhyām
श्रुत्युक्ताभ्यः śrutyuktābhyaḥ
Ablative श्रुत्युक्तायाः śrutyuktāyāḥ
श्रुत्युक्ताभ्याम् śrutyuktābhyām
श्रुत्युक्ताभ्यः śrutyuktābhyaḥ
Genitive श्रुत्युक्तायाः śrutyuktāyāḥ
श्रुत्युक्तयोः śrutyuktayoḥ
श्रुत्युक्तानाम् śrutyuktānām
Locative श्रुत्युक्तायाम् śrutyuktāyām
श्रुत्युक्तयोः śrutyuktayoḥ
श्रुत्युक्तासु śrutyuktāsu