Sanskrit tools

Sanskrit declension


Declension of श्रुत्या śrutyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्या śrutyā
श्रुत्ये śrutye
श्रुत्याः śrutyāḥ
Vocative श्रुत्ये śrutye
श्रुत्ये śrutye
श्रुत्याः śrutyāḥ
Accusative श्रुत्याम् śrutyām
श्रुत्ये śrutye
श्रुत्याः śrutyāḥ
Instrumental श्रुत्यया śrutyayā
श्रुत्याभ्याम् śrutyābhyām
श्रुत्याभिः śrutyābhiḥ
Dative श्रुत्यायै śrutyāyai
श्रुत्याभ्याम् śrutyābhyām
श्रुत्याभ्यः śrutyābhyaḥ
Ablative श्रुत्यायाः śrutyāyāḥ
श्रुत्याभ्याम् śrutyābhyām
श्रुत्याभ्यः śrutyābhyaḥ
Genitive श्रुत्यायाः śrutyāyāḥ
श्रुत्ययोः śrutyayoḥ
श्रुत्यानाम् śrutyānām
Locative श्रुत्यायाम् śrutyāyām
श्रुत्ययोः śrutyayoḥ
श्रुत्यासु śrutyāsu