Sanskrit tools

Sanskrit declension


Declension of श्रुत्य śrutya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुत्यम् śrutyam
श्रुत्ये śrutye
श्रुत्यानि śrutyāni
Vocative श्रुत्य śrutya
श्रुत्ये śrutye
श्रुत्यानि śrutyāni
Accusative श्रुत्यम् śrutyam
श्रुत्ये śrutye
श्रुत्यानि śrutyāni
Instrumental श्रुत्येन śrutyena
श्रुत्याभ्याम् śrutyābhyām
श्रुत्यैः śrutyaiḥ
Dative श्रुत्याय śrutyāya
श्रुत्याभ्याम् śrutyābhyām
श्रुत्येभ्यः śrutyebhyaḥ
Ablative श्रुत्यात् śrutyāt
श्रुत्याभ्याम् śrutyābhyām
श्रुत्येभ्यः śrutyebhyaḥ
Genitive श्रुत्यस्य śrutyasya
श्रुत्ययोः śrutyayoḥ
श्रुत्यानाम् śrutyānām
Locative श्रुत्ये śrutye
श्रुत्ययोः śrutyayoḥ
श्रुत्येषु śrutyeṣu