Sanskrit tools

Sanskrit declension


Declension of श्रुत् śrut, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative श्रुत् śrut
श्रुतौ śrutau
श्रुतः śrutaḥ
Vocative श्रुत् śrut
श्रुतौ śrutau
श्रुतः śrutaḥ
Accusative श्रुतम् śrutam
श्रुतौ śrutau
श्रुतः śrutaḥ
Instrumental श्रुता śrutā
श्रुद्भ्याम् śrudbhyām
श्रुद्भिः śrudbhiḥ
Dative श्रुते śrute
श्रुद्भ्याम् śrudbhyām
श्रुद्भ्यः śrudbhyaḥ
Ablative श्रुतः śrutaḥ
श्रुद्भ्याम् śrudbhyām
श्रुद्भ्यः śrudbhyaḥ
Genitive श्रुतः śrutaḥ
श्रुतोः śrutoḥ
श्रुताम् śrutām
Locative श्रुति śruti
श्रुतोः śrutoḥ
श्रुत्सु śrutsu