Sanskrit tools

Sanskrit declension


Declension of श्रुति śruti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुतिः śrutiḥ
श्रुती śrutī
श्रुतयः śrutayaḥ
Vocative श्रुते śrute
श्रुती śrutī
श्रुतयः śrutayaḥ
Accusative श्रुतिम् śrutim
श्रुती śrutī
श्रुतीः śrutīḥ
Instrumental श्रुत्या śrutyā
श्रुतिभ्याम् śrutibhyām
श्रुतिभिः śrutibhiḥ
Dative श्रुतये śrutaye
श्रुत्यै śrutyai
श्रुतिभ्याम् śrutibhyām
श्रुतिभ्यः śrutibhyaḥ
Ablative श्रुतेः śruteḥ
श्रुत्याः śrutyāḥ
श्रुतिभ्याम् śrutibhyām
श्रुतिभ्यः śrutibhyaḥ
Genitive श्रुतेः śruteḥ
श्रुत्याः śrutyāḥ
श्रुत्योः śrutyoḥ
श्रुतीनाम् śrutīnām
Locative श्रुतौ śrutau
श्रुत्याम् śrutyām
श्रुत्योः śrutyoḥ
श्रुतिषु śrutiṣu