| Singular | Dual | Plural |
Nominative |
श्रुधीयम्
śrudhīyam
|
श्रुधीये
śrudhīye
|
श्रुधीयानि
śrudhīyāni
|
Vocative |
श्रुधीय
śrudhīya
|
श्रुधीये
śrudhīye
|
श्रुधीयानि
śrudhīyāni
|
Accusative |
श्रुधीयम्
śrudhīyam
|
श्रुधीये
śrudhīye
|
श्रुधीयानि
śrudhīyāni
|
Instrumental |
श्रुधीयेन
śrudhīyena
|
श्रुधीयाभ्याम्
śrudhīyābhyām
|
श्रुधीयैः
śrudhīyaiḥ
|
Dative |
श्रुधीयाय
śrudhīyāya
|
श्रुधीयाभ्याम्
śrudhīyābhyām
|
श्रुधीयेभ्यः
śrudhīyebhyaḥ
|
Ablative |
श्रुधीयात्
śrudhīyāt
|
श्रुधीयाभ्याम्
śrudhīyābhyām
|
श्रुधीयेभ्यः
śrudhīyebhyaḥ
|
Genitive |
श्रुधीयस्य
śrudhīyasya
|
श्रुधीययोः
śrudhīyayoḥ
|
श्रुधीयानाम्
śrudhīyānām
|
Locative |
श्रुधीये
śrudhīye
|
श्रुधीययोः
śrudhīyayoḥ
|
श्रुधीयेषु
śrudhīyeṣu
|