Sanskrit tools

Sanskrit declension


Declension of श्रुधीय śrudhīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुधीयम् śrudhīyam
श्रुधीये śrudhīye
श्रुधीयानि śrudhīyāni
Vocative श्रुधीय śrudhīya
श्रुधीये śrudhīye
श्रुधीयानि śrudhīyāni
Accusative श्रुधीयम् śrudhīyam
श्रुधीये śrudhīye
श्रुधीयानि śrudhīyāni
Instrumental श्रुधीयेन śrudhīyena
श्रुधीयाभ्याम् śrudhīyābhyām
श्रुधीयैः śrudhīyaiḥ
Dative श्रुधीयाय śrudhīyāya
श्रुधीयाभ्याम् śrudhīyābhyām
श्रुधीयेभ्यः śrudhīyebhyaḥ
Ablative श्रुधीयात् śrudhīyāt
श्रुधीयाभ्याम् śrudhīyābhyām
श्रुधीयेभ्यः śrudhīyebhyaḥ
Genitive श्रुधीयस्य śrudhīyasya
श्रुधीययोः śrudhīyayoḥ
श्रुधीयानाम् śrudhīyānām
Locative श्रुधीये śrudhīye
श्रुधीययोः śrudhīyayoḥ
श्रुधीयेषु śrudhīyeṣu