Singular | Dual | Plural | |
Nominative |
श्रुध्यम्
śrudhyam |
श्रुध्ये
śrudhye |
श्रुध्यानि
śrudhyāni |
Vocative |
श्रुध्य
śrudhya |
श्रुध्ये
śrudhye |
श्रुध्यानि
śrudhyāni |
Accusative |
श्रुध्यम्
śrudhyam |
श्रुध्ये
śrudhye |
श्रुध्यानि
śrudhyāni |
Instrumental |
श्रुध्येन
śrudhyena |
श्रुध्याभ्याम्
śrudhyābhyām |
श्रुध्यैः
śrudhyaiḥ |
Dative |
श्रुध्याय
śrudhyāya |
श्रुध्याभ्याम्
śrudhyābhyām |
श्रुध्येभ्यः
śrudhyebhyaḥ |
Ablative |
श्रुध्यात्
śrudhyāt |
श्रुध्याभ्याम्
śrudhyābhyām |
श्रुध्येभ्यः
śrudhyebhyaḥ |
Genitive |
श्रुध्यस्य
śrudhyasya |
श्रुध्ययोः
śrudhyayoḥ |
श्रुध्यानाम्
śrudhyānām |
Locative |
श्रुध्ये
śrudhye |
श्रुध्ययोः
śrudhyayoḥ |
श्रुध्येषु
śrudhyeṣu |