Sanskrit tools

Sanskrit declension


Declension of श्रुध्य śrudhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुध्यम् śrudhyam
श्रुध्ये śrudhye
श्रुध्यानि śrudhyāni
Vocative श्रुध्य śrudhya
श्रुध्ये śrudhye
श्रुध्यानि śrudhyāni
Accusative श्रुध्यम् śrudhyam
श्रुध्ये śrudhye
श्रुध्यानि śrudhyāni
Instrumental श्रुध्येन śrudhyena
श्रुध्याभ्याम् śrudhyābhyām
श्रुध्यैः śrudhyaiḥ
Dative श्रुध्याय śrudhyāya
श्रुध्याभ्याम् śrudhyābhyām
श्रुध्येभ्यः śrudhyebhyaḥ
Ablative श्रुध्यात् śrudhyāt
श्रुध्याभ्याम् śrudhyābhyām
श्रुध्येभ्यः śrudhyebhyaḥ
Genitive श्रुध्यस्य śrudhyasya
श्रुध्ययोः śrudhyayoḥ
श्रुध्यानाम् śrudhyānām
Locative श्रुध्ये śrudhye
श्रुध्ययोः śrudhyayoḥ
श्रुध्येषु śrudhyeṣu