Singular | Dual | Plural | |
Nominative |
श्रुमान्
śrumān |
श्रुमन्तौ
śrumantau |
श्रुमन्तः
śrumantaḥ |
Vocative |
श्रुमन्
śruman |
श्रुमन्तौ
śrumantau |
श्रुमन्तः
śrumantaḥ |
Accusative |
श्रुमन्तम्
śrumantam |
श्रुमन्तौ
śrumantau |
श्रुमतः
śrumataḥ |
Instrumental |
श्रुमता
śrumatā |
श्रुमद्भ्याम्
śrumadbhyām |
श्रुमद्भिः
śrumadbhiḥ |
Dative |
श्रुमते
śrumate |
श्रुमद्भ्याम्
śrumadbhyām |
श्रुमद्भ्यः
śrumadbhyaḥ |
Ablative |
श्रुमतः
śrumataḥ |
श्रुमद्भ्याम्
śrumadbhyām |
श्रुमद्भ्यः
śrumadbhyaḥ |
Genitive |
श्रुमतः
śrumataḥ |
श्रुमतोः
śrumatoḥ |
श्रुमताम्
śrumatām |
Locative |
श्रुमति
śrumati |
श्रुमतोः
śrumatoḥ |
श्रुमत्सु
śrumatsu |