Sanskrit tools

Sanskrit declension


Declension of श्रुमत् śrumat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रुमान् śrumān
श्रुमन्तौ śrumantau
श्रुमन्तः śrumantaḥ
Vocative श्रुमन् śruman
श्रुमन्तौ śrumantau
श्रुमन्तः śrumantaḥ
Accusative श्रुमन्तम् śrumantam
श्रुमन्तौ śrumantau
श्रुमतः śrumataḥ
Instrumental श्रुमता śrumatā
श्रुमद्भ्याम् śrumadbhyām
श्रुमद्भिः śrumadbhiḥ
Dative श्रुमते śrumate
श्रुमद्भ्याम् śrumadbhyām
श्रुमद्भ्यः śrumadbhyaḥ
Ablative श्रुमतः śrumataḥ
श्रुमद्भ्याम् śrumadbhyām
श्रुमद्भ्यः śrumadbhyaḥ
Genitive श्रुमतः śrumataḥ
श्रुमतोः śrumatoḥ
श्रुमताम् śrumatām
Locative श्रुमति śrumati
श्रुमतोः śrumatoḥ
श्रुमत्सु śrumatsu