Singular | Dual | Plural | |
Nominative |
श्रुष्टिः
śruṣṭiḥ |
श्रुष्टी
śruṣṭī |
श्रुष्टयः
śruṣṭayaḥ |
Vocative |
श्रुष्टे
śruṣṭe |
श्रुष्टी
śruṣṭī |
श्रुष्टयः
śruṣṭayaḥ |
Accusative |
श्रुष्टिम्
śruṣṭim |
श्रुष्टी
śruṣṭī |
श्रुष्टीः
śruṣṭīḥ |
Instrumental |
श्रुष्ट्या
śruṣṭyā |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभिः
śruṣṭibhiḥ |
Dative |
श्रुष्टये
śruṣṭaye श्रुष्ट्यै śruṣṭyai |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभ्यः
śruṣṭibhyaḥ |
Ablative |
श्रुष्टेः
śruṣṭeḥ श्रुष्ट्याः śruṣṭyāḥ |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभ्यः
śruṣṭibhyaḥ |
Genitive |
श्रुष्टेः
śruṣṭeḥ श्रुष्ट्याः śruṣṭyāḥ |
श्रुष्ट्योः
śruṣṭyoḥ |
श्रुष्टीनाम्
śruṣṭīnām |
Locative |
श्रुष्टौ
śruṣṭau श्रुष्ट्याम् śruṣṭyām |
श्रुष्ट्योः
śruṣṭyoḥ |
श्रुष्टिषु
śruṣṭiṣu |