Sanskrit tools

Sanskrit declension


Declension of श्रुष्टि śruṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुष्टिः śruṣṭiḥ
श्रुष्टी śruṣṭī
श्रुष्टयः śruṣṭayaḥ
Vocative श्रुष्टे śruṣṭe
श्रुष्टी śruṣṭī
श्रुष्टयः śruṣṭayaḥ
Accusative श्रुष्टिम् śruṣṭim
श्रुष्टी śruṣṭī
श्रुष्टीः śruṣṭīḥ
Instrumental श्रुष्ट्या śruṣṭyā
श्रुष्टिभ्याम् śruṣṭibhyām
श्रुष्टिभिः śruṣṭibhiḥ
Dative श्रुष्टये śruṣṭaye
श्रुष्ट्यै śruṣṭyai
श्रुष्टिभ्याम् śruṣṭibhyām
श्रुष्टिभ्यः śruṣṭibhyaḥ
Ablative श्रुष्टेः śruṣṭeḥ
श्रुष्ट्याः śruṣṭyāḥ
श्रुष्टिभ्याम् śruṣṭibhyām
श्रुष्टिभ्यः śruṣṭibhyaḥ
Genitive श्रुष्टेः śruṣṭeḥ
श्रुष्ट्याः śruṣṭyāḥ
श्रुष्ट्योः śruṣṭyoḥ
श्रुष्टीनाम् śruṣṭīnām
Locative श्रुष्टौ śruṣṭau
श्रुष्ट्याम् śruṣṭyām
श्रुष्ट्योः śruṣṭyoḥ
श्रुष्टिषु śruṣṭiṣu