Sanskrit tools

Sanskrit declension


Declension of श्रुष्टि śruṣṭi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुष्टि śruṣṭi
श्रुष्टिनी śruṣṭinī
श्रुष्टीनि śruṣṭīni
Vocative श्रुष्टे śruṣṭe
श्रुष्टि śruṣṭi
श्रुष्टिनी śruṣṭinī
श्रुष्टीनि śruṣṭīni
Accusative श्रुष्टि śruṣṭi
श्रुष्टिनी śruṣṭinī
श्रुष्टीनि śruṣṭīni
Instrumental श्रुष्टिना śruṣṭinā
श्रुष्टिभ्याम् śruṣṭibhyām
श्रुष्टिभिः śruṣṭibhiḥ
Dative श्रुष्टिने śruṣṭine
श्रुष्टिभ्याम् śruṣṭibhyām
श्रुष्टिभ्यः śruṣṭibhyaḥ
Ablative श्रुष्टिनः śruṣṭinaḥ
श्रुष्टिभ्याम् śruṣṭibhyām
श्रुष्टिभ्यः śruṣṭibhyaḥ
Genitive श्रुष्टिनः śruṣṭinaḥ
श्रुष्टिनोः śruṣṭinoḥ
श्रुष्टीनाम् śruṣṭīnām
Locative श्रुष्टिनि śruṣṭini
श्रुष्टिनोः śruṣṭinoḥ
श्रुष्टिषु śruṣṭiṣu