Singular | Dual | Plural | |
Nominative |
श्रुष्टि
śruṣṭi |
श्रुष्टिनी
śruṣṭinī |
श्रुष्टीनि
śruṣṭīni |
Vocative |
श्रुष्टे
śruṣṭe श्रुष्टि śruṣṭi |
श्रुष्टिनी
śruṣṭinī |
श्रुष्टीनि
śruṣṭīni |
Accusative |
श्रुष्टि
śruṣṭi |
श्रुष्टिनी
śruṣṭinī |
श्रुष्टीनि
śruṣṭīni |
Instrumental |
श्रुष्टिना
śruṣṭinā |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभिः
śruṣṭibhiḥ |
Dative |
श्रुष्टिने
śruṣṭine |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभ्यः
śruṣṭibhyaḥ |
Ablative |
श्रुष्टिनः
śruṣṭinaḥ |
श्रुष्टिभ्याम्
śruṣṭibhyām |
श्रुष्टिभ्यः
śruṣṭibhyaḥ |
Genitive |
श्रुष्टिनः
śruṣṭinaḥ |
श्रुष्टिनोः
śruṣṭinoḥ |
श्रुष्टीनाम्
śruṣṭīnām |
Locative |
श्रुष्टिनि
śruṣṭini |
श्रुष्टिनोः
śruṣṭinoḥ |
श्रुष्टिषु
śruṣṭiṣu |