Sanskrit tools

Sanskrit declension


Declension of श्रुष्टिगु śruṣṭigu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रुष्टिगुः śruṣṭiguḥ
श्रुष्टिगू śruṣṭigū
श्रुष्टिगवः śruṣṭigavaḥ
Vocative श्रुष्टिगो śruṣṭigo
श्रुष्टिगू śruṣṭigū
श्रुष्टिगवः śruṣṭigavaḥ
Accusative श्रुष्टिगुम् śruṣṭigum
श्रुष्टिगू śruṣṭigū
श्रुष्टिगूः śruṣṭigūḥ
Instrumental श्रुष्टिग्वा śruṣṭigvā
श्रुष्टिगुभ्याम् śruṣṭigubhyām
श्रुष्टिगुभिः śruṣṭigubhiḥ
Dative श्रुष्टिगवे śruṣṭigave
श्रुष्टिग्वै śruṣṭigvai
श्रुष्टिगुभ्याम् śruṣṭigubhyām
श्रुष्टिगुभ्यः śruṣṭigubhyaḥ
Ablative श्रुष्टिगोः śruṣṭigoḥ
श्रुष्टिग्वाः śruṣṭigvāḥ
श्रुष्टिगुभ्याम् śruṣṭigubhyām
श्रुष्टिगुभ्यः śruṣṭigubhyaḥ
Genitive श्रुष्टिगोः śruṣṭigoḥ
श्रुष्टिग्वाः śruṣṭigvāḥ
श्रुष्टिग्वोः śruṣṭigvoḥ
श्रुष्टिगूनाम् śruṣṭigūnām
Locative श्रुष्टिगौ śruṣṭigau
श्रुष्टिग्वाम् śruṣṭigvām
श्रुष्टिग्वोः śruṣṭigvoḥ
श्रुष्टिगुषु śruṣṭiguṣu