Sanskrit tools

Sanskrit declension


Declension of श्रुष्टिमत् śruṣṭimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रुष्टिमान् śruṣṭimān
श्रुष्टिमन्तौ śruṣṭimantau
श्रुष्टिमन्तः śruṣṭimantaḥ
Vocative श्रुष्टिमन् śruṣṭiman
श्रुष्टिमन्तौ śruṣṭimantau
श्रुष्टिमन्तः śruṣṭimantaḥ
Accusative श्रुष्टिमन्तम् śruṣṭimantam
श्रुष्टिमन्तौ śruṣṭimantau
श्रुष्टिमतः śruṣṭimataḥ
Instrumental श्रुष्टिमता śruṣṭimatā
श्रुष्टिमद्भ्याम् śruṣṭimadbhyām
श्रुष्टिमद्भिः śruṣṭimadbhiḥ
Dative श्रुष्टिमते śruṣṭimate
श्रुष्टिमद्भ्याम् śruṣṭimadbhyām
श्रुष्टिमद्भ्यः śruṣṭimadbhyaḥ
Ablative श्रुष्टिमतः śruṣṭimataḥ
श्रुष्टिमद्भ्याम् śruṣṭimadbhyām
श्रुष्टिमद्भ्यः śruṣṭimadbhyaḥ
Genitive श्रुष्टिमतः śruṣṭimataḥ
श्रुष्टिमतोः śruṣṭimatoḥ
श्रुष्टिमताम् śruṣṭimatām
Locative श्रुष्टिमति śruṣṭimati
श्रुष्टिमतोः śruṣṭimatoḥ
श्रुष्टिमत्सु śruṣṭimatsu