| Singular | Dual | Plural |
Nominative |
श्रुष्टिमान्
śruṣṭimān
|
श्रुष्टिमन्तौ
śruṣṭimantau
|
श्रुष्टिमन्तः
śruṣṭimantaḥ
|
Vocative |
श्रुष्टिमन्
śruṣṭiman
|
श्रुष्टिमन्तौ
śruṣṭimantau
|
श्रुष्टिमन्तः
śruṣṭimantaḥ
|
Accusative |
श्रुष्टिमन्तम्
śruṣṭimantam
|
श्रुष्टिमन्तौ
śruṣṭimantau
|
श्रुष्टिमतः
śruṣṭimataḥ
|
Instrumental |
श्रुष्टिमता
śruṣṭimatā
|
श्रुष्टिमद्भ्याम्
śruṣṭimadbhyām
|
श्रुष्टिमद्भिः
śruṣṭimadbhiḥ
|
Dative |
श्रुष्टिमते
śruṣṭimate
|
श्रुष्टिमद्भ्याम्
śruṣṭimadbhyām
|
श्रुष्टिमद्भ्यः
śruṣṭimadbhyaḥ
|
Ablative |
श्रुष्टिमतः
śruṣṭimataḥ
|
श्रुष्टिमद्भ्याम्
śruṣṭimadbhyām
|
श्रुष्टिमद्भ्यः
śruṣṭimadbhyaḥ
|
Genitive |
श्रुष्टिमतः
śruṣṭimataḥ
|
श्रुष्टिमतोः
śruṣṭimatoḥ
|
श्रुष्टिमताम्
śruṣṭimatām
|
Locative |
श्रुष्टिमति
śruṣṭimati
|
श्रुष्टिमतोः
śruṣṭimatoḥ
|
श्रुष्टिमत्सु
śruṣṭimatsu
|