Sanskrit tools

Sanskrit declension


Declension of श्रुष्टीवन् śruṣṭīvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative श्रुष्टीवा śruṣṭīvā
श्रुष्टीवानौ śruṣṭīvānau
श्रुष्टीवानः śruṣṭīvānaḥ
Vocative श्रुष्टीवन् śruṣṭīvan
श्रुष्टीवानौ śruṣṭīvānau
श्रुष्टीवानः śruṣṭīvānaḥ
Accusative श्रुष्टीवानम् śruṣṭīvānam
श्रुष्टीवानौ śruṣṭīvānau
श्रुष्टीव्नः śruṣṭīvnaḥ
Instrumental श्रुष्टीव्ना śruṣṭīvnā
श्रुष्टीवभ्याम् śruṣṭīvabhyām
श्रुष्टीवभिः śruṣṭīvabhiḥ
Dative श्रुष्टीव्ने śruṣṭīvne
श्रुष्टीवभ्याम् śruṣṭīvabhyām
श्रुष्टीवभ्यः śruṣṭīvabhyaḥ
Ablative श्रुष्टीव्नः śruṣṭīvnaḥ
श्रुष्टीवभ्याम् śruṣṭīvabhyām
श्रुष्टीवभ्यः śruṣṭīvabhyaḥ
Genitive श्रुष्टीव्नः śruṣṭīvnaḥ
श्रुष्टीव्नोः śruṣṭīvnoḥ
श्रुष्टीव्नाम् śruṣṭīvnām
Locative श्रुष्टीव्नि śruṣṭīvni
श्रुष्टीवनि śruṣṭīvani
श्रुष्टीव्नोः śruṣṭīvnoḥ
श्रुष्टीवसु śruṣṭīvasu