Singular | Dual | Plural | |
Nominative |
श्रुष्टीव
śruṣṭīva |
श्रुष्टीव्नी
śruṣṭīvnī श्रुष्टीवनी śruṣṭīvanī |
श्रुष्टीवानि
śruṣṭīvāni |
Vocative |
श्रुष्टीव
śruṣṭīva श्रुष्टीवन् śruṣṭīvan |
श्रुष्टीव्नी
śruṣṭīvnī श्रुष्टीवनी śruṣṭīvanī |
श्रुष्टीवानि
śruṣṭīvāni |
Accusative |
श्रुष्टीव
śruṣṭīva |
श्रुष्टीव्नी
śruṣṭīvnī श्रुष्टीवनी śruṣṭīvanī |
श्रुष्टीवानि
śruṣṭīvāni |
Instrumental |
श्रुष्टीव्ना
śruṣṭīvnā |
श्रुष्टीवभ्याम्
śruṣṭīvabhyām |
श्रुष्टीवभिः
śruṣṭīvabhiḥ |
Dative |
श्रुष्टीव्ने
śruṣṭīvne |
श्रुष्टीवभ्याम्
śruṣṭīvabhyām |
श्रुष्टीवभ्यः
śruṣṭīvabhyaḥ |
Ablative |
श्रुष्टीव्नः
śruṣṭīvnaḥ |
श्रुष्टीवभ्याम्
śruṣṭīvabhyām |
श्रुष्टीवभ्यः
śruṣṭīvabhyaḥ |
Genitive |
श्रुष्टीव्नः
śruṣṭīvnaḥ |
श्रुष्टीव्नोः
śruṣṭīvnoḥ |
श्रुष्टीव्नाम्
śruṣṭīvnām |
Locative |
श्रुष्टीव्नि
śruṣṭīvni श्रुष्टीवनि śruṣṭīvani |
श्रुष्टीव्नोः
śruṣṭīvnoḥ |
श्रुष्टीवसु
śruṣṭīvasu |