Sanskrit tools

Sanskrit declension


Declension of श्रूषा śrūṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रूषा śrūṣā
श्रूषे śrūṣe
श्रूषाः śrūṣāḥ
Vocative श्रूषे śrūṣe
श्रूषे śrūṣe
श्रूषाः śrūṣāḥ
Accusative श्रूषाम् śrūṣām
श्रूषे śrūṣe
श्रूषाः śrūṣāḥ
Instrumental श्रूषया śrūṣayā
श्रूषाभ्याम् śrūṣābhyām
श्रूषाभिः śrūṣābhiḥ
Dative श्रूषायै śrūṣāyai
श्रूषाभ्याम् śrūṣābhyām
श्रूषाभ्यः śrūṣābhyaḥ
Ablative श्रूषायाः śrūṣāyāḥ
श्रूषाभ्याम् śrūṣābhyām
श्रूषाभ्यः śrūṣābhyaḥ
Genitive श्रूषायाः śrūṣāyāḥ
श्रूषयोः śrūṣayoḥ
श्रूषाणाम् śrūṣāṇām
Locative श्रूषायाम् śrūṣāyām
श्रूषयोः śrūṣayoḥ
श्रूषासु śrūṣāsu