Sanskrit tools

Sanskrit declension


Declension of श्रेणिकृत śreṇikṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिकृतम् śreṇikṛtam
श्रेणिकृते śreṇikṛte
श्रेणिकृतानि śreṇikṛtāni
Vocative श्रेणिकृत śreṇikṛta
श्रेणिकृते śreṇikṛte
श्रेणिकृतानि śreṇikṛtāni
Accusative श्रेणिकृतम् śreṇikṛtam
श्रेणिकृते śreṇikṛte
श्रेणिकृतानि śreṇikṛtāni
Instrumental श्रेणिकृतेन śreṇikṛtena
श्रेणिकृताभ्याम् śreṇikṛtābhyām
श्रेणिकृतैः śreṇikṛtaiḥ
Dative श्रेणिकृताय śreṇikṛtāya
श्रेणिकृताभ्याम् śreṇikṛtābhyām
श्रेणिकृतेभ्यः śreṇikṛtebhyaḥ
Ablative श्रेणिकृतात् śreṇikṛtāt
श्रेणिकृताभ्याम् śreṇikṛtābhyām
श्रेणिकृतेभ्यः śreṇikṛtebhyaḥ
Genitive श्रेणिकृतस्य śreṇikṛtasya
श्रेणिकृतयोः śreṇikṛtayoḥ
श्रेणिकृतानाम् śreṇikṛtānām
Locative श्रेणिकृते śreṇikṛte
श्रेणिकृतयोः śreṇikṛtayoḥ
श्रेणिकृतेषु śreṇikṛteṣu