Sanskrit tools

Sanskrit declension


Declension of श्रेणिदत् śreṇidat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रेणिदन् śreṇidan
श्रेणिदन्तौ śreṇidantau
श्रेणिदन्तः śreṇidantaḥ
Vocative श्रेणिदन् śreṇidan
श्रेणिदन्तौ śreṇidantau
श्रेणिदन्तः śreṇidantaḥ
Accusative श्रेणिदन्तम् śreṇidantam
श्रेणिदन्तौ śreṇidantau
श्रेणिदतः śreṇidataḥ
Instrumental श्रेणिदता śreṇidatā
श्रेणिदद्भ्याम् śreṇidadbhyām
श्रेणिदद्भिः śreṇidadbhiḥ
Dative श्रेणिदते śreṇidate
श्रेणिदद्भ्याम् śreṇidadbhyām
श्रेणिदद्भ्यः śreṇidadbhyaḥ
Ablative श्रेणिदतः śreṇidataḥ
श्रेणिदद्भ्याम् śreṇidadbhyām
श्रेणिदद्भ्यः śreṇidadbhyaḥ
Genitive श्रेणिदतः śreṇidataḥ
श्रेणिदतोः śreṇidatoḥ
श्रेणिदताम् śreṇidatām
Locative श्रेणिदति śreṇidati
श्रेणिदतोः śreṇidatoḥ
श्रेणिदत्सु śreṇidatsu