Sanskrit tools

Sanskrit declension


Declension of श्रेणिबद्ध śreṇibaddha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिबद्धम् śreṇibaddham
श्रेणिबद्धे śreṇibaddhe
श्रेणिबद्धानि śreṇibaddhāni
Vocative श्रेणिबद्ध śreṇibaddha
श्रेणिबद्धे śreṇibaddhe
श्रेणिबद्धानि śreṇibaddhāni
Accusative श्रेणिबद्धम् śreṇibaddham
श्रेणिबद्धे śreṇibaddhe
श्रेणिबद्धानि śreṇibaddhāni
Instrumental श्रेणिबद्धेन śreṇibaddhena
श्रेणिबद्धाभ्याम् śreṇibaddhābhyām
श्रेणिबद्धैः śreṇibaddhaiḥ
Dative श्रेणिबद्धाय śreṇibaddhāya
श्रेणिबद्धाभ्याम् śreṇibaddhābhyām
श्रेणिबद्धेभ्यः śreṇibaddhebhyaḥ
Ablative श्रेणिबद्धात् śreṇibaddhāt
श्रेणिबद्धाभ्याम् śreṇibaddhābhyām
श्रेणिबद्धेभ्यः śreṇibaddhebhyaḥ
Genitive श्रेणिबद्धस्य śreṇibaddhasya
श्रेणिबद्धयोः śreṇibaddhayoḥ
श्रेणिबद्धानाम् śreṇibaddhānām
Locative श्रेणिबद्धे śreṇibaddhe
श्रेणिबद्धयोः śreṇibaddhayoḥ
श्रेणिबद्धेषु śreṇibaddheṣu