Sanskrit tools

Sanskrit declension


Declension of श्रेणिमत् śreṇimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रेणिमान् śreṇimān
श्रेणिमन्तौ śreṇimantau
श्रेणिमन्तः śreṇimantaḥ
Vocative श्रेणिमन् śreṇiman
श्रेणिमन्तौ śreṇimantau
श्रेणिमन्तः śreṇimantaḥ
Accusative श्रेणिमन्तम् śreṇimantam
श्रेणिमन्तौ śreṇimantau
श्रेणिमतः śreṇimataḥ
Instrumental श्रेणिमता śreṇimatā
श्रेणिमद्भ्याम् śreṇimadbhyām
श्रेणिमद्भिः śreṇimadbhiḥ
Dative श्रेणिमते śreṇimate
श्रेणिमद्भ्याम् śreṇimadbhyām
श्रेणिमद्भ्यः śreṇimadbhyaḥ
Ablative श्रेणिमतः śreṇimataḥ
श्रेणिमद्भ्याम् śreṇimadbhyām
श्रेणिमद्भ्यः śreṇimadbhyaḥ
Genitive श्रेणिमतः śreṇimataḥ
श्रेणिमतोः śreṇimatoḥ
श्रेणिमताम् śreṇimatām
Locative श्रेणिमति śreṇimati
श्रेणिमतोः śreṇimatoḥ
श्रेणिमत्सु śreṇimatsu