Sanskrit tools

Sanskrit declension


Declension of श्रेणिमत् śreṇimat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative श्रेणिमत् śreṇimat
श्रेणिमती śreṇimatī
श्रेणिमन्ति śreṇimanti
Vocative श्रेणिमत् śreṇimat
श्रेणिमती śreṇimatī
श्रेणिमन्ति śreṇimanti
Accusative श्रेणिमत् śreṇimat
श्रेणिमती śreṇimatī
श्रेणिमन्ति śreṇimanti
Instrumental श्रेणिमता śreṇimatā
श्रेणिमद्भ्याम् śreṇimadbhyām
श्रेणिमद्भिः śreṇimadbhiḥ
Dative श्रेणिमते śreṇimate
श्रेणिमद्भ्याम् śreṇimadbhyām
श्रेणिमद्भ्यः śreṇimadbhyaḥ
Ablative श्रेणिमतः śreṇimataḥ
श्रेणिमद्भ्याम् śreṇimadbhyām
श्रेणिमद्भ्यः śreṇimadbhyaḥ
Genitive श्रेणिमतः śreṇimataḥ
श्रेणिमतोः śreṇimatoḥ
श्रेणिमताम् śreṇimatām
Locative श्रेणिमति śreṇimati
श्रेणिमतोः śreṇimatoḥ
श्रेणिमत्सु śreṇimatsu