Sanskrit tools

Sanskrit declension


Declension of श्रेणिक śreṇika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिकः śreṇikaḥ
श्रेणिकौ śreṇikau
श्रेणिकाः śreṇikāḥ
Vocative श्रेणिक śreṇika
श्रेणिकौ śreṇikau
श्रेणिकाः śreṇikāḥ
Accusative श्रेणिकम् śreṇikam
श्रेणिकौ śreṇikau
श्रेणिकान् śreṇikān
Instrumental श्रेणिकेन śreṇikena
श्रेणिकाभ्याम् śreṇikābhyām
श्रेणिकैः śreṇikaiḥ
Dative श्रेणिकाय śreṇikāya
श्रेणिकाभ्याम् śreṇikābhyām
श्रेणिकेभ्यः śreṇikebhyaḥ
Ablative श्रेणिकात् śreṇikāt
श्रेणिकाभ्याम् śreṇikābhyām
श्रेणिकेभ्यः śreṇikebhyaḥ
Genitive श्रेणिकस्य śreṇikasya
श्रेणिकयोः śreṇikayoḥ
श्रेणिकानाम् śreṇikānām
Locative श्रेणिके śreṇike
श्रेणिकयोः śreṇikayoḥ
श्रेणिकेषु śreṇikeṣu