Sanskrit tools

Sanskrit declension


Declension of श्रेणिकपुराण śreṇikapurāṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिकपुराणम् śreṇikapurāṇam
श्रेणिकपुराणे śreṇikapurāṇe
श्रेणिकपुराणानि śreṇikapurāṇāni
Vocative श्रेणिकपुराण śreṇikapurāṇa
श्रेणिकपुराणे śreṇikapurāṇe
श्रेणिकपुराणानि śreṇikapurāṇāni
Accusative श्रेणिकपुराणम् śreṇikapurāṇam
श्रेणिकपुराणे śreṇikapurāṇe
श्रेणिकपुराणानि śreṇikapurāṇāni
Instrumental श्रेणिकपुराणेन śreṇikapurāṇena
श्रेणिकपुराणाभ्याम् śreṇikapurāṇābhyām
श्रेणिकपुराणैः śreṇikapurāṇaiḥ
Dative श्रेणिकपुराणाय śreṇikapurāṇāya
श्रेणिकपुराणाभ्याम् śreṇikapurāṇābhyām
श्रेणिकपुराणेभ्यः śreṇikapurāṇebhyaḥ
Ablative श्रेणिकपुराणात् śreṇikapurāṇāt
श्रेणिकपुराणाभ्याम् śreṇikapurāṇābhyām
श्रेणिकपुराणेभ्यः śreṇikapurāṇebhyaḥ
Genitive श्रेणिकपुराणस्य śreṇikapurāṇasya
श्रेणिकपुराणयोः śreṇikapurāṇayoḥ
श्रेणिकपुराणानाम् śreṇikapurāṇānām
Locative श्रेणिकपुराणे śreṇikapurāṇe
श्रेणिकपुराणयोः śreṇikapurāṇayoḥ
श्रेणिकपुराणेषु śreṇikapurāṇeṣu