Sanskrit tools

Sanskrit declension


Declension of श्रेणिका śreṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणिका śreṇikā
श्रेणिके śreṇike
श्रेणिकाः śreṇikāḥ
Vocative श्रेणिके śreṇike
श्रेणिके śreṇike
श्रेणिकाः śreṇikāḥ
Accusative श्रेणिकाम् śreṇikām
श्रेणिके śreṇike
श्रेणिकाः śreṇikāḥ
Instrumental श्रेणिकया śreṇikayā
श्रेणिकाभ्याम् śreṇikābhyām
श्रेणिकाभिः śreṇikābhiḥ
Dative श्रेणिकायै śreṇikāyai
श्रेणिकाभ्याम् śreṇikābhyām
श्रेणिकाभ्यः śreṇikābhyaḥ
Ablative श्रेणिकायाः śreṇikāyāḥ
श्रेणिकाभ्याम् śreṇikābhyām
श्रेणिकाभ्यः śreṇikābhyaḥ
Genitive श्रेणिकायाः śreṇikāyāḥ
श्रेणिकयोः śreṇikayoḥ
श्रेणिकानाम् śreṇikānām
Locative श्रेणिकायाम् śreṇikāyām
श्रेणिकयोः śreṇikayoḥ
श्रेणिकासु śreṇikāsu