Sanskrit tools

Sanskrit declension


Declension of श्रेणीकृत śreṇīkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणीकृतः śreṇīkṛtaḥ
श्रेणीकृतौ śreṇīkṛtau
श्रेणीकृताः śreṇīkṛtāḥ
Vocative श्रेणीकृत śreṇīkṛta
श्रेणीकृतौ śreṇīkṛtau
श्रेणीकृताः śreṇīkṛtāḥ
Accusative श्रेणीकृतम् śreṇīkṛtam
श्रेणीकृतौ śreṇīkṛtau
श्रेणीकृतान् śreṇīkṛtān
Instrumental श्रेणीकृतेन śreṇīkṛtena
श्रेणीकृताभ्याम् śreṇīkṛtābhyām
श्रेणीकृतैः śreṇīkṛtaiḥ
Dative श्रेणीकृताय śreṇīkṛtāya
श्रेणीकृताभ्याम् śreṇīkṛtābhyām
श्रेणीकृतेभ्यः śreṇīkṛtebhyaḥ
Ablative श्रेणीकृतात् śreṇīkṛtāt
श्रेणीकृताभ्याम् śreṇīkṛtābhyām
श्रेणीकृतेभ्यः śreṇīkṛtebhyaḥ
Genitive श्रेणीकृतस्य śreṇīkṛtasya
श्रेणीकृतयोः śreṇīkṛtayoḥ
श्रेणीकृतानाम् śreṇīkṛtānām
Locative श्रेणीकृते śreṇīkṛte
श्रेणीकृतयोः śreṇīkṛtayoḥ
श्रेणीकृतेषु śreṇīkṛteṣu