Sanskrit tools

Sanskrit declension


Declension of श्रेणीकृता śreṇīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative श्रेणीकृता śreṇīkṛtā
श्रेणीकृते śreṇīkṛte
श्रेणीकृताः śreṇīkṛtāḥ
Vocative श्रेणीकृते śreṇīkṛte
श्रेणीकृते śreṇīkṛte
श्रेणीकृताः śreṇīkṛtāḥ
Accusative श्रेणीकृताम् śreṇīkṛtām
श्रेणीकृते śreṇīkṛte
श्रेणीकृताः śreṇīkṛtāḥ
Instrumental श्रेणीकृतया śreṇīkṛtayā
श्रेणीकृताभ्याम् śreṇīkṛtābhyām
श्रेणीकृताभिः śreṇīkṛtābhiḥ
Dative श्रेणीकृतायै śreṇīkṛtāyai
श्रेणीकृताभ्याम् śreṇīkṛtābhyām
श्रेणीकृताभ्यः śreṇīkṛtābhyaḥ
Ablative श्रेणीकृतायाः śreṇīkṛtāyāḥ
श्रेणीकृताभ्याम् śreṇīkṛtābhyām
श्रेणीकृताभ्यः śreṇīkṛtābhyaḥ
Genitive श्रेणीकृतायाः śreṇīkṛtāyāḥ
श्रेणीकृतयोः śreṇīkṛtayoḥ
श्रेणीकृतानाम् śreṇīkṛtānām
Locative श्रेणीकृतायाम् śreṇīkṛtāyām
श्रेणीकृतयोः śreṇīkṛtayoḥ
श्रेणीकृतासु śreṇīkṛtāsu